सुबन्तावली त्रैयम्बक

Roma

नपुंसकम्एकद्विबहु
प्रथमात्रैयम्बकम् त्रैयम्बके त्रैयम्बकाणि
सम्बोधनम्त्रैयम्बक त्रैयम्बके त्रैयम्बकाणि
द्वितीयात्रैयम्बकम् त्रैयम्बके त्रैयम्बकाणि
तृतीयात्रैयम्बकेण त्रैयम्बकाभ्याम् त्रैयम्बकैः
चतुर्थीत्रैयम्बकाय त्रैयम्बकाभ्याम् त्रैयम्बकेभ्यः
पञ्चमीत्रैयम्बकात् त्रैयम्बकाभ्याम् त्रैयम्बकेभ्यः
षष्ठीत्रैयम्बकस्य त्रैयम्बकयोः त्रैयम्बकाणाम्
सप्तमीत्रैयम्बके त्रैयम्बकयोः त्रैयम्बकेषु

समास त्रैयम्बक

अव्यय ॰त्रैयम्बकम् ॰त्रैयम्बकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria