Declension table of traivarṇika

Deva

MasculineSingularDualPlural
Nominativetraivarṇikaḥ traivarṇikau traivarṇikāḥ
Vocativetraivarṇika traivarṇikau traivarṇikāḥ
Accusativetraivarṇikam traivarṇikau traivarṇikān
Instrumentaltraivarṇikena traivarṇikābhyām traivarṇikaiḥ traivarṇikebhiḥ
Dativetraivarṇikāya traivarṇikābhyām traivarṇikebhyaḥ
Ablativetraivarṇikāt traivarṇikābhyām traivarṇikebhyaḥ
Genitivetraivarṇikasya traivarṇikayoḥ traivarṇikānām
Locativetraivarṇike traivarṇikayoḥ traivarṇikeṣu

Compound traivarṇika -

Adverb -traivarṇikam -traivarṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria