सुबन्तावली ?त्रैवार्षिक

Roma

पुमान्एकद्विबहु
प्रथमात्रैवार्षिकः त्रैवार्षिकौ त्रैवार्षिकाः
सम्बोधनम्त्रैवार्षिक त्रैवार्षिकौ त्रैवार्षिकाः
द्वितीयात्रैवार्षिकम् त्रैवार्षिकौ त्रैवार्षिकान्
तृतीयात्रैवार्षिकेण त्रैवार्षिकाभ्याम् त्रैवार्षिकैः त्रैवार्षिकेभिः
चतुर्थीत्रैवार्षिकाय त्रैवार्षिकाभ्याम् त्रैवार्षिकेभ्यः
पञ्चमीत्रैवार्षिकात् त्रैवार्षिकाभ्याम् त्रैवार्षिकेभ्यः
षष्ठीत्रैवार्षिकस्य त्रैवार्षिकयोः त्रैवार्षिकाणाम्
सप्तमीत्रैवार्षिके त्रैवार्षिकयोः त्रैवार्षिकेषु

समास त्रैवार्षिक

अव्यय ॰त्रैवार्षिकम् ॰त्रैवार्षिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria