सुबन्तावली ?त्रैपिष्टप

Roma

नपुंसकम्एकद्विबहु
प्रथमात्रैपिष्टपम् त्रैपिष्टपे त्रैपिष्टपानि
सम्बोधनम्त्रैपिष्टप त्रैपिष्टपे त्रैपिष्टपानि
द्वितीयात्रैपिष्टपम् त्रैपिष्टपे त्रैपिष्टपानि
तृतीयात्रैपिष्टपेन त्रैपिष्टपाभ्याम् त्रैपिष्टपैः
चतुर्थीत्रैपिष्टपाय त्रैपिष्टपाभ्याम् त्रैपिष्टपेभ्यः
पञ्चमीत्रैपिष्टपात् त्रैपिष्टपाभ्याम् त्रैपिष्टपेभ्यः
षष्ठीत्रैपिष्टपस्य त्रैपिष्टपयोः त्रैपिष्टपानाम्
सप्तमीत्रैपिष्टपे त्रैपिष्टपयोः त्रैपिष्टपेषु

समास त्रैपिष्टप

अव्यय ॰त्रैपिष्टपम् ॰त्रैपिष्टपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria