सुबन्तावली ?त्रैनिष्किक

Roma

पुमान्एकद्विबहु
प्रथमात्रैनिष्किकः त्रैनिष्किकौ त्रैनिष्किकाः
सम्बोधनम्त्रैनिष्किक त्रैनिष्किकौ त्रैनिष्किकाः
द्वितीयात्रैनिष्किकम् त्रैनिष्किकौ त्रैनिष्किकान्
तृतीयात्रैनिष्किकेण त्रैनिष्किकाभ्याम् त्रैनिष्किकैः त्रैनिष्किकेभिः
चतुर्थीत्रैनिष्किकाय त्रैनिष्किकाभ्याम् त्रैनिष्किकेभ्यः
पञ्चमीत्रैनिष्किकात् त्रैनिष्किकाभ्याम् त्रैनिष्किकेभ्यः
षष्ठीत्रैनिष्किकस्य त्रैनिष्किकयोः त्रैनिष्किकाणाम्
सप्तमीत्रैनिष्किके त्रैनिष्किकयोः त्रैनिष्किकेषु

समास त्रैनिष्किक

अव्यय ॰त्रैनिष्किकम् ॰त्रैनिष्किकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria