Declension table of ?traiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetraiṣyamāṇā traiṣyamāṇe traiṣyamāṇāḥ
Vocativetraiṣyamāṇe traiṣyamāṇe traiṣyamāṇāḥ
Accusativetraiṣyamāṇām traiṣyamāṇe traiṣyamāṇāḥ
Instrumentaltraiṣyamāṇayā traiṣyamāṇābhyām traiṣyamāṇābhiḥ
Dativetraiṣyamāṇāyai traiṣyamāṇābhyām traiṣyamāṇābhyaḥ
Ablativetraiṣyamāṇāyāḥ traiṣyamāṇābhyām traiṣyamāṇābhyaḥ
Genitivetraiṣyamāṇāyāḥ traiṣyamāṇayoḥ traiṣyamāṇānām
Locativetraiṣyamāṇāyām traiṣyamāṇayoḥ traiṣyamāṇāsu

Adverb -traiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria