Declension table of ?traiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetraiṣyamāṇam traiṣyamāṇe traiṣyamāṇāni
Vocativetraiṣyamāṇa traiṣyamāṇe traiṣyamāṇāni
Accusativetraiṣyamāṇam traiṣyamāṇe traiṣyamāṇāni
Instrumentaltraiṣyamāṇena traiṣyamāṇābhyām traiṣyamāṇaiḥ
Dativetraiṣyamāṇāya traiṣyamāṇābhyām traiṣyamāṇebhyaḥ
Ablativetraiṣyamāṇāt traiṣyamāṇābhyām traiṣyamāṇebhyaḥ
Genitivetraiṣyamāṇasya traiṣyamāṇayoḥ traiṣyamāṇānām
Locativetraiṣyamāṇe traiṣyamāṇayoḥ traiṣyamāṇeṣu

Compound traiṣyamāṇa -

Adverb -traiṣyamāṇam -traiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria