Declension table of ?traiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetraiṣyamāṇaḥ traiṣyamāṇau traiṣyamāṇāḥ
Vocativetraiṣyamāṇa traiṣyamāṇau traiṣyamāṇāḥ
Accusativetraiṣyamāṇam traiṣyamāṇau traiṣyamāṇān
Instrumentaltraiṣyamāṇena traiṣyamāṇābhyām traiṣyamāṇaiḥ traiṣyamāṇebhiḥ
Dativetraiṣyamāṇāya traiṣyamāṇābhyām traiṣyamāṇebhyaḥ
Ablativetraiṣyamāṇāt traiṣyamāṇābhyām traiṣyamāṇebhyaḥ
Genitivetraiṣyamāṇasya traiṣyamāṇayoḥ traiṣyamāṇānām
Locativetraiṣyamāṇe traiṣyamāṇayoḥ traiṣyamāṇeṣu

Compound traiṣyamāṇa -

Adverb -traiṣyamāṇam -traiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria