सुबन्तावली ?त्रङ्कितव्य

Roma

पुमान्एकद्विबहु
प्रथमात्रङ्कितव्यः त्रङ्कितव्यौ त्रङ्कितव्याः
सम्बोधनम्त्रङ्कितव्य त्रङ्कितव्यौ त्रङ्कितव्याः
द्वितीयात्रङ्कितव्यम् त्रङ्कितव्यौ त्रङ्कितव्यान्
तृतीयात्रङ्कितव्येन त्रङ्कितव्याभ्याम् त्रङ्कितव्यैः त्रङ्कितव्येभिः
चतुर्थीत्रङ्कितव्याय त्रङ्कितव्याभ्याम् त्रङ्कितव्येभ्यः
पञ्चमीत्रङ्कितव्यात् त्रङ्कितव्याभ्याम् त्रङ्कितव्येभ्यः
षष्ठीत्रङ्कितव्यस्य त्रङ्कितव्ययोः त्रङ्कितव्यानाम्
सप्तमीत्रङ्कितव्ये त्रङ्कितव्ययोः त्रङ्कितव्येषु

समास त्रङ्कितव्य

अव्यय ॰त्रङ्कितव्यम् ॰त्रङ्कितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria