सुबन्तावली ?त्रङ्किष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमात्रङ्किष्यमाणः त्रङ्किष्यमाणौ त्रङ्किष्यमाणाः
सम्बोधनम्त्रङ्किष्यमाण त्रङ्किष्यमाणौ त्रङ्किष्यमाणाः
द्वितीयात्रङ्किष्यमाणम् त्रङ्किष्यमाणौ त्रङ्किष्यमाणान्
तृतीयात्रङ्किष्यमाणेन त्रङ्किष्यमाणाभ्याम् त्रङ्किष्यमाणैः त्रङ्किष्यमाणेभिः
चतुर्थीत्रङ्किष्यमाणाय त्रङ्किष्यमाणाभ्याम् त्रङ्किष्यमाणेभ्यः
पञ्चमीत्रङ्किष्यमाणात् त्रङ्किष्यमाणाभ्याम् त्रङ्किष्यमाणेभ्यः
षष्ठीत्रङ्किष्यमाणस्य त्रङ्किष्यमाणयोः त्रङ्किष्यमाणानाम्
सप्तमीत्रङ्किष्यमाणे त्रङ्किष्यमाणयोः त्रङ्किष्यमाणेषु

समास त्रङ्किष्यमाण

अव्यय ॰त्रङ्किष्यमाणम् ॰त्रङ्किष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria