सुबन्तावली ?त्रङ्खितव्य

Roma

पुमान्एकद्विबहु
प्रथमात्रङ्खितव्यः त्रङ्खितव्यौ त्रङ्खितव्याः
सम्बोधनम्त्रङ्खितव्य त्रङ्खितव्यौ त्रङ्खितव्याः
द्वितीयात्रङ्खितव्यम् त्रङ्खितव्यौ त्रङ्खितव्यान्
तृतीयात्रङ्खितव्येन त्रङ्खितव्याभ्याम् त्रङ्खितव्यैः त्रङ्खितव्येभिः
चतुर्थीत्रङ्खितव्याय त्रङ्खितव्याभ्याम् त्रङ्खितव्येभ्यः
पञ्चमीत्रङ्खितव्यात् त्रङ्खितव्याभ्याम् त्रङ्खितव्येभ्यः
षष्ठीत्रङ्खितव्यस्य त्रङ्खितव्ययोः त्रङ्खितव्यानाम्
सप्तमीत्रङ्खितव्ये त्रङ्खितव्ययोः त्रङ्खितव्येषु

समास त्रङ्खितव्य

अव्यय ॰त्रङ्खितव्यम् ॰त्रङ्खितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria