सुबन्तावली ?त्रङ्खिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमात्रङ्खिष्यमाणः त्रङ्खिष्यमाणौ त्रङ्खिष्यमाणाः
सम्बोधनम्त्रङ्खिष्यमाण त्रङ्खिष्यमाणौ त्रङ्खिष्यमाणाः
द्वितीयात्रङ्खिष्यमाणम् त्रङ्खिष्यमाणौ त्रङ्खिष्यमाणान्
तृतीयात्रङ्खिष्यमाणेन त्रङ्खिष्यमाणाभ्याम् त्रङ्खिष्यमाणैः त्रङ्खिष्यमाणेभिः
चतुर्थीत्रङ्खिष्यमाणाय त्रङ्खिष्यमाणाभ्याम् त्रङ्खिष्यमाणेभ्यः
पञ्चमीत्रङ्खिष्यमाणात् त्रङ्खिष्यमाणाभ्याम् त्रङ्खिष्यमाणेभ्यः
षष्ठीत्रङ्खिष्यमाणस्य त्रङ्खिष्यमाणयोः त्रङ्खिष्यमाणानाम्
सप्तमीत्रङ्खिष्यमाणे त्रङ्खिष्यमाणयोः त्रङ्खिष्यमाणेषु

समास त्रङ्खिष्यमाण

अव्यय ॰त्रङ्खिष्यमाणम् ॰त्रङ्खिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria