Declension table of ?trāyaṇīya

Deva

MasculineSingularDualPlural
Nominativetrāyaṇīyaḥ trāyaṇīyau trāyaṇīyāḥ
Vocativetrāyaṇīya trāyaṇīyau trāyaṇīyāḥ
Accusativetrāyaṇīyam trāyaṇīyau trāyaṇīyān
Instrumentaltrāyaṇīyena trāyaṇīyābhyām trāyaṇīyaiḥ trāyaṇīyebhiḥ
Dativetrāyaṇīyāya trāyaṇīyābhyām trāyaṇīyebhyaḥ
Ablativetrāyaṇīyāt trāyaṇīyābhyām trāyaṇīyebhyaḥ
Genitivetrāyaṇīyasya trāyaṇīyayoḥ trāyaṇīyānām
Locativetrāyaṇīye trāyaṇīyayoḥ trāyaṇīyeṣu

Compound trāyaṇīya -

Adverb -trāyaṇīyam -trāyaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria