Declension table of ?trāsitavatī

Deva

FeminineSingularDualPlural
Nominativetrāsitavatī trāsitavatyau trāsitavatyaḥ
Vocativetrāsitavati trāsitavatyau trāsitavatyaḥ
Accusativetrāsitavatīm trāsitavatyau trāsitavatīḥ
Instrumentaltrāsitavatyā trāsitavatībhyām trāsitavatībhiḥ
Dativetrāsitavatyai trāsitavatībhyām trāsitavatībhyaḥ
Ablativetrāsitavatyāḥ trāsitavatībhyām trāsitavatībhyaḥ
Genitivetrāsitavatyāḥ trāsitavatyoḥ trāsitavatīnām
Locativetrāsitavatyām trāsitavatyoḥ trāsitavatīṣu

Compound trāsitavati - trāsitavatī -

Adverb -trāsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria