Declension table of ?trāsitavat

Deva

MasculineSingularDualPlural
Nominativetrāsitavān trāsitavantau trāsitavantaḥ
Vocativetrāsitavan trāsitavantau trāsitavantaḥ
Accusativetrāsitavantam trāsitavantau trāsitavataḥ
Instrumentaltrāsitavatā trāsitavadbhyām trāsitavadbhiḥ
Dativetrāsitavate trāsitavadbhyām trāsitavadbhyaḥ
Ablativetrāsitavataḥ trāsitavadbhyām trāsitavadbhyaḥ
Genitivetrāsitavataḥ trāsitavatoḥ trāsitavatām
Locativetrāsitavati trāsitavatoḥ trāsitavatsu

Compound trāsitavat -

Adverb -trāsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria