Declension table of ?trāsita

Deva

NeuterSingularDualPlural
Nominativetrāsitam trāsite trāsitāni
Vocativetrāsita trāsite trāsitāni
Accusativetrāsitam trāsite trāsitāni
Instrumentaltrāsitena trāsitābhyām trāsitaiḥ
Dativetrāsitāya trāsitābhyām trāsitebhyaḥ
Ablativetrāsitāt trāsitābhyām trāsitebhyaḥ
Genitivetrāsitasya trāsitayoḥ trāsitānām
Locativetrāsite trāsitayoḥ trāsiteṣu

Compound trāsita -

Adverb -trāsitam -trāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria