Declension table of ?trāsayitavya

Deva

NeuterSingularDualPlural
Nominativetrāsayitavyam trāsayitavye trāsayitavyāni
Vocativetrāsayitavya trāsayitavye trāsayitavyāni
Accusativetrāsayitavyam trāsayitavye trāsayitavyāni
Instrumentaltrāsayitavyena trāsayitavyābhyām trāsayitavyaiḥ
Dativetrāsayitavyāya trāsayitavyābhyām trāsayitavyebhyaḥ
Ablativetrāsayitavyāt trāsayitavyābhyām trāsayitavyebhyaḥ
Genitivetrāsayitavyasya trāsayitavyayoḥ trāsayitavyānām
Locativetrāsayitavye trāsayitavyayoḥ trāsayitavyeṣu

Compound trāsayitavya -

Adverb -trāsayitavyam -trāsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria