Declension table of ?trāsayitavya

Deva

MasculineSingularDualPlural
Nominativetrāsayitavyaḥ trāsayitavyau trāsayitavyāḥ
Vocativetrāsayitavya trāsayitavyau trāsayitavyāḥ
Accusativetrāsayitavyam trāsayitavyau trāsayitavyān
Instrumentaltrāsayitavyena trāsayitavyābhyām trāsayitavyaiḥ trāsayitavyebhiḥ
Dativetrāsayitavyāya trāsayitavyābhyām trāsayitavyebhyaḥ
Ablativetrāsayitavyāt trāsayitavyābhyām trāsayitavyebhyaḥ
Genitivetrāsayitavyasya trāsayitavyayoḥ trāsayitavyānām
Locativetrāsayitavye trāsayitavyayoḥ trāsayitavyeṣu

Compound trāsayitavya -

Adverb -trāsayitavyam -trāsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria