Declension table of ?trāsayiṣyantī

Deva

FeminineSingularDualPlural
Nominativetrāsayiṣyantī trāsayiṣyantyau trāsayiṣyantyaḥ
Vocativetrāsayiṣyanti trāsayiṣyantyau trāsayiṣyantyaḥ
Accusativetrāsayiṣyantīm trāsayiṣyantyau trāsayiṣyantīḥ
Instrumentaltrāsayiṣyantyā trāsayiṣyantībhyām trāsayiṣyantībhiḥ
Dativetrāsayiṣyantyai trāsayiṣyantībhyām trāsayiṣyantībhyaḥ
Ablativetrāsayiṣyantyāḥ trāsayiṣyantībhyām trāsayiṣyantībhyaḥ
Genitivetrāsayiṣyantyāḥ trāsayiṣyantyoḥ trāsayiṣyantīnām
Locativetrāsayiṣyantyām trāsayiṣyantyoḥ trāsayiṣyantīṣu

Compound trāsayiṣyanti - trāsayiṣyantī -

Adverb -trāsayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria