Declension table of ?trāsayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetrāsayiṣyamāṇā trāsayiṣyamāṇe trāsayiṣyamāṇāḥ
Vocativetrāsayiṣyamāṇe trāsayiṣyamāṇe trāsayiṣyamāṇāḥ
Accusativetrāsayiṣyamāṇām trāsayiṣyamāṇe trāsayiṣyamāṇāḥ
Instrumentaltrāsayiṣyamāṇayā trāsayiṣyamāṇābhyām trāsayiṣyamāṇābhiḥ
Dativetrāsayiṣyamāṇāyai trāsayiṣyamāṇābhyām trāsayiṣyamāṇābhyaḥ
Ablativetrāsayiṣyamāṇāyāḥ trāsayiṣyamāṇābhyām trāsayiṣyamāṇābhyaḥ
Genitivetrāsayiṣyamāṇāyāḥ trāsayiṣyamāṇayoḥ trāsayiṣyamāṇānām
Locativetrāsayiṣyamāṇāyām trāsayiṣyamāṇayoḥ trāsayiṣyamāṇāsu

Adverb -trāsayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria