Declension table of ?trāsayamāna

Deva

MasculineSingularDualPlural
Nominativetrāsayamānaḥ trāsayamānau trāsayamānāḥ
Vocativetrāsayamāna trāsayamānau trāsayamānāḥ
Accusativetrāsayamānam trāsayamānau trāsayamānān
Instrumentaltrāsayamānena trāsayamānābhyām trāsayamānaiḥ trāsayamānebhiḥ
Dativetrāsayamānāya trāsayamānābhyām trāsayamānebhyaḥ
Ablativetrāsayamānāt trāsayamānābhyām trāsayamānebhyaḥ
Genitivetrāsayamānasya trāsayamānayoḥ trāsayamānānām
Locativetrāsayamāne trāsayamānayoḥ trāsayamāneṣu

Compound trāsayamāna -

Adverb -trāsayamānam -trāsayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria