Declension table of trāṭaka

Deva

NeuterSingularDualPlural
Nominativetrāṭakam trāṭake trāṭakāni
Vocativetrāṭaka trāṭake trāṭakāni
Accusativetrāṭakam trāṭake trāṭakāni
Instrumentaltrāṭakena trāṭakābhyām trāṭakaiḥ
Dativetrāṭakāya trāṭakābhyām trāṭakebhyaḥ
Ablativetrāṭakāt trāṭakābhyām trāṭakebhyaḥ
Genitivetrāṭakasya trāṭakayoḥ trāṭakānām
Locativetrāṭake trāṭakayoḥ trāṭakeṣu

Compound trāṭaka -

Adverb -trāṭakam -trāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria