सुबन्तावली ?त्रंसयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमात्रंसयिष्यमाणा त्रंसयिष्यमाणे त्रंसयिष्यमाणाः
सम्बोधनम्त्रंसयिष्यमाणे त्रंसयिष्यमाणे त्रंसयिष्यमाणाः
द्वितीयात्रंसयिष्यमाणाम् त्रंसयिष्यमाणे त्रंसयिष्यमाणाः
तृतीयात्रंसयिष्यमाणया त्रंसयिष्यमाणाभ्याम् त्रंसयिष्यमाणाभिः
चतुर्थीत्रंसयिष्यमाणायै त्रंसयिष्यमाणाभ्याम् त्रंसयिष्यमाणाभ्यः
पञ्चमीत्रंसयिष्यमाणायाः त्रंसयिष्यमाणाभ्याम् त्रंसयिष्यमाणाभ्यः
षष्ठीत्रंसयिष्यमाणायाः त्रंसयिष्यमाणयोः त्रंसयिष्यमाणानाम्
सप्तमीत्रंसयिष्यमाणायाम् त्रंसयिष्यमाणयोः त्रंसयिष्यमाणासु

अव्यय ॰त्रंसयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria