सुबन्तावली ?तोत्त्रप्रजिता

Roma

स्त्रीएकद्विबहु
प्रथमातोत्त्रप्रजिता तोत्त्रप्रजिते तोत्त्रप्रजिताः
सम्बोधनम्तोत्त्रप्रजिते तोत्त्रप्रजिते तोत्त्रप्रजिताः
द्वितीयातोत्त्रप्रजिताम् तोत्त्रप्रजिते तोत्त्रप्रजिताः
तृतीयातोत्त्रप्रजितया तोत्त्रप्रजिताभ्याम् तोत्त्रप्रजिताभिः
चतुर्थीतोत्त्रप्रजितायै तोत्त्रप्रजिताभ्याम् तोत्त्रप्रजिताभ्यः
पञ्चमीतोत्त्रप्रजितायाः तोत्त्रप्रजिताभ्याम् तोत्त्रप्रजिताभ्यः
षष्ठीतोत्त्रप्रजितायाः तोत्त्रप्रजितयोः तोत्त्रप्रजितानाम्
सप्तमीतोत्त्रप्रजितायाम् तोत्त्रप्रजितयोः तोत्त्रप्रजितासु

अव्यय ॰तोत्त्रप्रजितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria