Declension table of ?totavya

Deva

MasculineSingularDualPlural
Nominativetotavyaḥ totavyau totavyāḥ
Vocativetotavya totavyau totavyāḥ
Accusativetotavyam totavyau totavyān
Instrumentaltotavyena totavyābhyām totavyaiḥ totavyebhiḥ
Dativetotavyāya totavyābhyām totavyebhyaḥ
Ablativetotavyāt totavyābhyām totavyebhyaḥ
Genitivetotavyasya totavyayoḥ totavyānām
Locativetotavye totavyayoḥ totavyeṣu

Compound totavya -

Adverb -totavyam -totavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria