Declension table of toramāṇa

Deva

MasculineSingularDualPlural
Nominativetoramāṇaḥ toramāṇau toramāṇāḥ
Vocativetoramāṇa toramāṇau toramāṇāḥ
Accusativetoramāṇam toramāṇau toramāṇān
Instrumentaltoramāṇena toramāṇābhyām toramāṇaiḥ toramāṇebhiḥ
Dativetoramāṇāya toramāṇābhyām toramāṇebhyaḥ
Ablativetoramāṇāt toramāṇābhyām toramāṇebhyaḥ
Genitivetoramāṇasya toramāṇayoḥ toramāṇānām
Locativetoramāṇe toramāṇayoḥ toramāṇeṣu

Compound toramāṇa -

Adverb -toramāṇam -toramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria