Declension table of ?topitavya

Deva

MasculineSingularDualPlural
Nominativetopitavyaḥ topitavyau topitavyāḥ
Vocativetopitavya topitavyau topitavyāḥ
Accusativetopitavyam topitavyau topitavyān
Instrumentaltopitavyena topitavyābhyām topitavyaiḥ topitavyebhiḥ
Dativetopitavyāya topitavyābhyām topitavyebhyaḥ
Ablativetopitavyāt topitavyābhyām topitavyebhyaḥ
Genitivetopitavyasya topitavyayoḥ topitavyānām
Locativetopitavye topitavyayoḥ topitavyeṣu

Compound topitavya -

Adverb -topitavyam -topitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria