Declension table of ?topiṣyantī

Deva

FeminineSingularDualPlural
Nominativetopiṣyantī topiṣyantyau topiṣyantyaḥ
Vocativetopiṣyanti topiṣyantyau topiṣyantyaḥ
Accusativetopiṣyantīm topiṣyantyau topiṣyantīḥ
Instrumentaltopiṣyantyā topiṣyantībhyām topiṣyantībhiḥ
Dativetopiṣyantyai topiṣyantībhyām topiṣyantībhyaḥ
Ablativetopiṣyantyāḥ topiṣyantībhyām topiṣyantībhyaḥ
Genitivetopiṣyantyāḥ topiṣyantyoḥ topiṣyantīnām
Locativetopiṣyantyām topiṣyantyoḥ topiṣyantīṣu

Compound topiṣyanti - topiṣyantī -

Adverb -topiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria