Declension table of ?topiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | topiṣyantī | topiṣyantyau | topiṣyantyaḥ |
Vocative | topiṣyanti | topiṣyantyau | topiṣyantyaḥ |
Accusative | topiṣyantīm | topiṣyantyau | topiṣyantīḥ |
Instrumental | topiṣyantyā | topiṣyantībhyām | topiṣyantībhiḥ |
Dative | topiṣyantyai | topiṣyantībhyām | topiṣyantībhyaḥ |
Ablative | topiṣyantyāḥ | topiṣyantībhyām | topiṣyantībhyaḥ |
Genitive | topiṣyantyāḥ | topiṣyantyoḥ | topiṣyantīnām |
Locative | topiṣyantyām | topiṣyantyoḥ | topiṣyantīṣu |