Declension table of ?tophiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetophiṣyamāṇam tophiṣyamāṇe tophiṣyamāṇāni
Vocativetophiṣyamāṇa tophiṣyamāṇe tophiṣyamāṇāni
Accusativetophiṣyamāṇam tophiṣyamāṇe tophiṣyamāṇāni
Instrumentaltophiṣyamāṇena tophiṣyamāṇābhyām tophiṣyamāṇaiḥ
Dativetophiṣyamāṇāya tophiṣyamāṇābhyām tophiṣyamāṇebhyaḥ
Ablativetophiṣyamāṇāt tophiṣyamāṇābhyām tophiṣyamāṇebhyaḥ
Genitivetophiṣyamāṇasya tophiṣyamāṇayoḥ tophiṣyamāṇānām
Locativetophiṣyamāṇe tophiṣyamāṇayoḥ tophiṣyamāṇeṣu

Compound tophiṣyamāṇa -

Adverb -tophiṣyamāṇam -tophiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria