सुबन्तावली ?तोमरधर

Roma

पुमान्एकद्विबहु
प्रथमातोमरधरः तोमरधरौ तोमरधराः
सम्बोधनम्तोमरधर तोमरधरौ तोमरधराः
द्वितीयातोमरधरम् तोमरधरौ तोमरधरान्
तृतीयातोमरधरेण तोमरधराभ्याम् तोमरधरैः तोमरधरेभिः
चतुर्थीतोमरधराय तोमरधराभ्याम् तोमरधरेभ्यः
पञ्चमीतोमरधरात् तोमरधराभ्याम् तोमरधरेभ्यः
षष्ठीतोमरधरस्य तोमरधरयोः तोमरधराणाम्
सप्तमीतोमरधरे तोमरधरयोः तोमरधरेषु

समास तोमरधर

अव्यय ॰तोमरधरम् ॰तोमरधरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria