Declension table of ?tolyamāna

Deva

NeuterSingularDualPlural
Nominativetolyamānam tolyamāne tolyamānāni
Vocativetolyamāna tolyamāne tolyamānāni
Accusativetolyamānam tolyamāne tolyamānāni
Instrumentaltolyamānena tolyamānābhyām tolyamānaiḥ
Dativetolyamānāya tolyamānābhyām tolyamānebhyaḥ
Ablativetolyamānāt tolyamānābhyām tolyamānebhyaḥ
Genitivetolyamānasya tolyamānayoḥ tolyamānānām
Locativetolyamāne tolyamānayoḥ tolyamāneṣu

Compound tolyamāna -

Adverb -tolyamānam -tolyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria