Declension table of ?tolyamāna

Deva

MasculineSingularDualPlural
Nominativetolyamānaḥ tolyamānau tolyamānāḥ
Vocativetolyamāna tolyamānau tolyamānāḥ
Accusativetolyamānam tolyamānau tolyamānān
Instrumentaltolyamānena tolyamānābhyām tolyamānaiḥ tolyamānebhiḥ
Dativetolyamānāya tolyamānābhyām tolyamānebhyaḥ
Ablativetolyamānāt tolyamānābhyām tolyamānebhyaḥ
Genitivetolyamānasya tolyamānayoḥ tolyamānānām
Locativetolyamāne tolyamānayoḥ tolyamāneṣu

Compound tolyamāna -

Adverb -tolyamānam -tolyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria