Declension table of tolya

Deva

MasculineSingularDualPlural
Nominativetolyaḥ tolyau tolyāḥ
Vocativetolya tolyau tolyāḥ
Accusativetolyam tolyau tolyān
Instrumentaltolyena tolyābhyām tolyaiḥ tolyebhiḥ
Dativetolyāya tolyābhyām tolyebhyaḥ
Ablativetolyāt tolyābhyām tolyebhyaḥ
Genitivetolyasya tolyayoḥ tolyānām
Locativetolye tolyayoḥ tolyeṣu

Compound tolya -

Adverb -tolyam -tolyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria