Declension table of ?tolitavat

Deva

NeuterSingularDualPlural
Nominativetolitavat tolitavantī tolitavatī tolitavanti
Vocativetolitavat tolitavantī tolitavatī tolitavanti
Accusativetolitavat tolitavantī tolitavatī tolitavanti
Instrumentaltolitavatā tolitavadbhyām tolitavadbhiḥ
Dativetolitavate tolitavadbhyām tolitavadbhyaḥ
Ablativetolitavataḥ tolitavadbhyām tolitavadbhyaḥ
Genitivetolitavataḥ tolitavatoḥ tolitavatām
Locativetolitavati tolitavatoḥ tolitavatsu

Adverb -tolitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria