Declension table of ?tolitavat

Deva

MasculineSingularDualPlural
Nominativetolitavān tolitavantau tolitavantaḥ
Vocativetolitavan tolitavantau tolitavantaḥ
Accusativetolitavantam tolitavantau tolitavataḥ
Instrumentaltolitavatā tolitavadbhyām tolitavadbhiḥ
Dativetolitavate tolitavadbhyām tolitavadbhyaḥ
Ablativetolitavataḥ tolitavadbhyām tolitavadbhyaḥ
Genitivetolitavataḥ tolitavatoḥ tolitavatām
Locativetolitavati tolitavatoḥ tolitavatsu

Compound tolitavat -

Adverb -tolitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria