Declension table of ?tolayitavyā

Deva

FeminineSingularDualPlural
Nominativetolayitavyā tolayitavye tolayitavyāḥ
Vocativetolayitavye tolayitavye tolayitavyāḥ
Accusativetolayitavyām tolayitavye tolayitavyāḥ
Instrumentaltolayitavyayā tolayitavyābhyām tolayitavyābhiḥ
Dativetolayitavyāyai tolayitavyābhyām tolayitavyābhyaḥ
Ablativetolayitavyāyāḥ tolayitavyābhyām tolayitavyābhyaḥ
Genitivetolayitavyāyāḥ tolayitavyayoḥ tolayitavyānām
Locativetolayitavyāyām tolayitavyayoḥ tolayitavyāsu

Adverb -tolayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria