Declension table of ?tolayiṣyat

Deva

NeuterSingularDualPlural
Nominativetolayiṣyat tolayiṣyantī tolayiṣyatī tolayiṣyanti
Vocativetolayiṣyat tolayiṣyantī tolayiṣyatī tolayiṣyanti
Accusativetolayiṣyat tolayiṣyantī tolayiṣyatī tolayiṣyanti
Instrumentaltolayiṣyatā tolayiṣyadbhyām tolayiṣyadbhiḥ
Dativetolayiṣyate tolayiṣyadbhyām tolayiṣyadbhyaḥ
Ablativetolayiṣyataḥ tolayiṣyadbhyām tolayiṣyadbhyaḥ
Genitivetolayiṣyataḥ tolayiṣyatoḥ tolayiṣyatām
Locativetolayiṣyati tolayiṣyatoḥ tolayiṣyatsu

Adverb -tolayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria