Declension table of ?tolayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetolayiṣyamāṇā tolayiṣyamāṇe tolayiṣyamāṇāḥ
Vocativetolayiṣyamāṇe tolayiṣyamāṇe tolayiṣyamāṇāḥ
Accusativetolayiṣyamāṇām tolayiṣyamāṇe tolayiṣyamāṇāḥ
Instrumentaltolayiṣyamāṇayā tolayiṣyamāṇābhyām tolayiṣyamāṇābhiḥ
Dativetolayiṣyamāṇāyai tolayiṣyamāṇābhyām tolayiṣyamāṇābhyaḥ
Ablativetolayiṣyamāṇāyāḥ tolayiṣyamāṇābhyām tolayiṣyamāṇābhyaḥ
Genitivetolayiṣyamāṇāyāḥ tolayiṣyamāṇayoḥ tolayiṣyamāṇānām
Locativetolayiṣyamāṇāyām tolayiṣyamāṇayoḥ tolayiṣyamāṇāsu

Adverb -tolayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria