Declension table of ?tolayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetolayiṣyamāṇam tolayiṣyamāṇe tolayiṣyamāṇāni
Vocativetolayiṣyamāṇa tolayiṣyamāṇe tolayiṣyamāṇāni
Accusativetolayiṣyamāṇam tolayiṣyamāṇe tolayiṣyamāṇāni
Instrumentaltolayiṣyamāṇena tolayiṣyamāṇābhyām tolayiṣyamāṇaiḥ
Dativetolayiṣyamāṇāya tolayiṣyamāṇābhyām tolayiṣyamāṇebhyaḥ
Ablativetolayiṣyamāṇāt tolayiṣyamāṇābhyām tolayiṣyamāṇebhyaḥ
Genitivetolayiṣyamāṇasya tolayiṣyamāṇayoḥ tolayiṣyamāṇānām
Locativetolayiṣyamāṇe tolayiṣyamāṇayoḥ tolayiṣyamāṇeṣu

Compound tolayiṣyamāṇa -

Adverb -tolayiṣyamāṇam -tolayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria