Declension table of ?tolayamāna

Deva

MasculineSingularDualPlural
Nominativetolayamānaḥ tolayamānau tolayamānāḥ
Vocativetolayamāna tolayamānau tolayamānāḥ
Accusativetolayamānam tolayamānau tolayamānān
Instrumentaltolayamānena tolayamānābhyām tolayamānaiḥ tolayamānebhiḥ
Dativetolayamānāya tolayamānābhyām tolayamānebhyaḥ
Ablativetolayamānāt tolayamānābhyām tolayamānebhyaḥ
Genitivetolayamānasya tolayamānayoḥ tolayamānānām
Locativetolayamāne tolayamānayoḥ tolayamāneṣu

Compound tolayamāna -

Adverb -tolayamānam -tolayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria