Declension table of ?tolanīya

Deva

MasculineSingularDualPlural
Nominativetolanīyaḥ tolanīyau tolanīyāḥ
Vocativetolanīya tolanīyau tolanīyāḥ
Accusativetolanīyam tolanīyau tolanīyān
Instrumentaltolanīyena tolanīyābhyām tolanīyaiḥ tolanīyebhiḥ
Dativetolanīyāya tolanīyābhyām tolanīyebhyaḥ
Ablativetolanīyāt tolanīyābhyām tolanīyebhyaḥ
Genitivetolanīyasya tolanīyayoḥ tolanīyānām
Locativetolanīye tolanīyayoḥ tolanīyeṣu

Compound tolanīya -

Adverb -tolanīyam -tolanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria