Declension table of tolana

Deva

NeuterSingularDualPlural
Nominativetolanam tolane tolanāni
Vocativetolana tolane tolanāni
Accusativetolanam tolane tolanāni
Instrumentaltolanena tolanābhyām tolanaiḥ
Dativetolanāya tolanābhyām tolanebhyaḥ
Ablativetolanāt tolanābhyām tolanebhyaḥ
Genitivetolanasya tolanayoḥ tolanānām
Locativetolane tolanayoḥ tolaneṣu

Compound tolana -

Adverb -tolanam -tolanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria