Declension table of ?tojiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetojiṣyamāṇaḥ tojiṣyamāṇau tojiṣyamāṇāḥ
Vocativetojiṣyamāṇa tojiṣyamāṇau tojiṣyamāṇāḥ
Accusativetojiṣyamāṇam tojiṣyamāṇau tojiṣyamāṇān
Instrumentaltojiṣyamāṇena tojiṣyamāṇābhyām tojiṣyamāṇaiḥ tojiṣyamāṇebhiḥ
Dativetojiṣyamāṇāya tojiṣyamāṇābhyām tojiṣyamāṇebhyaḥ
Ablativetojiṣyamāṇāt tojiṣyamāṇābhyām tojiṣyamāṇebhyaḥ
Genitivetojiṣyamāṇasya tojiṣyamāṇayoḥ tojiṣyamāṇānām
Locativetojiṣyamāṇe tojiṣyamāṇayoḥ tojiṣyamāṇeṣu

Compound tojiṣyamāṇa -

Adverb -tojiṣyamāṇam -tojiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria