Declension table of ?tohitavya

Deva

NeuterSingularDualPlural
Nominativetohitavyam tohitavye tohitavyāni
Vocativetohitavya tohitavye tohitavyāni
Accusativetohitavyam tohitavye tohitavyāni
Instrumentaltohitavyena tohitavyābhyām tohitavyaiḥ
Dativetohitavyāya tohitavyābhyām tohitavyebhyaḥ
Ablativetohitavyāt tohitavyābhyām tohitavyebhyaḥ
Genitivetohitavyasya tohitavyayoḥ tohitavyānām
Locativetohitavye tohitavyayoḥ tohitavyeṣu

Compound tohitavya -

Adverb -tohitavyam -tohitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria