Declension table of ?tohiṣyat

Deva

NeuterSingularDualPlural
Nominativetohiṣyat tohiṣyantī tohiṣyatī tohiṣyanti
Vocativetohiṣyat tohiṣyantī tohiṣyatī tohiṣyanti
Accusativetohiṣyat tohiṣyantī tohiṣyatī tohiṣyanti
Instrumentaltohiṣyatā tohiṣyadbhyām tohiṣyadbhiḥ
Dativetohiṣyate tohiṣyadbhyām tohiṣyadbhyaḥ
Ablativetohiṣyataḥ tohiṣyadbhyām tohiṣyadbhyaḥ
Genitivetohiṣyataḥ tohiṣyatoḥ tohiṣyatām
Locativetohiṣyati tohiṣyatoḥ tohiṣyatsu

Adverb -tohiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria