Declension table of ?tohiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetohiṣyamāṇaḥ tohiṣyamāṇau tohiṣyamāṇāḥ
Vocativetohiṣyamāṇa tohiṣyamāṇau tohiṣyamāṇāḥ
Accusativetohiṣyamāṇam tohiṣyamāṇau tohiṣyamāṇān
Instrumentaltohiṣyamāṇena tohiṣyamāṇābhyām tohiṣyamāṇaiḥ tohiṣyamāṇebhiḥ
Dativetohiṣyamāṇāya tohiṣyamāṇābhyām tohiṣyamāṇebhyaḥ
Ablativetohiṣyamāṇāt tohiṣyamāṇābhyām tohiṣyamāṇebhyaḥ
Genitivetohiṣyamāṇasya tohiṣyamāṇayoḥ tohiṣyamāṇānām
Locativetohiṣyamāṇe tohiṣyamāṇayoḥ tohiṣyamāṇeṣu

Compound tohiṣyamāṇa -

Adverb -tohiṣyamāṇam -tohiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria