Declension table of ?tohantī

Deva

FeminineSingularDualPlural
Nominativetohantī tohantyau tohantyaḥ
Vocativetohanti tohantyau tohantyaḥ
Accusativetohantīm tohantyau tohantīḥ
Instrumentaltohantyā tohantībhyām tohantībhiḥ
Dativetohantyai tohantībhyām tohantībhyaḥ
Ablativetohantyāḥ tohantībhyām tohantībhyaḥ
Genitivetohantyāḥ tohantyoḥ tohantīnām
Locativetohantyām tohantyoḥ tohantīṣu

Compound tohanti - tohantī -

Adverb -tohanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria