Declension table of ?tohanīya

Deva

NeuterSingularDualPlural
Nominativetohanīyam tohanīye tohanīyāni
Vocativetohanīya tohanīye tohanīyāni
Accusativetohanīyam tohanīye tohanīyāni
Instrumentaltohanīyena tohanīyābhyām tohanīyaiḥ
Dativetohanīyāya tohanīyābhyām tohanīyebhyaḥ
Ablativetohanīyāt tohanīyābhyām tohanīyebhyaḥ
Genitivetohanīyasya tohanīyayoḥ tohanīyānām
Locativetohanīye tohanīyayoḥ tohanīyeṣu

Compound tohanīya -

Adverb -tohanīyam -tohanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria