Declension table of ?tohanīya

Deva

MasculineSingularDualPlural
Nominativetohanīyaḥ tohanīyau tohanīyāḥ
Vocativetohanīya tohanīyau tohanīyāḥ
Accusativetohanīyam tohanīyau tohanīyān
Instrumentaltohanīyena tohanīyābhyām tohanīyaiḥ tohanīyebhiḥ
Dativetohanīyāya tohanīyābhyām tohanīyebhyaḥ
Ablativetohanīyāt tohanīyābhyām tohanīyebhyaḥ
Genitivetohanīyasya tohanīyayoḥ tohanīyānām
Locativetohanīye tohanīyayoḥ tohanīyeṣu

Compound tohanīya -

Adverb -tohanīyam -tohanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria